SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ B88888888888888888888888888888888888 (४४) भूपोऽनूपोऽपि जीवोऽयं, पङ्करङ्क प्रजायते। रुजाक्रान्तः सुखी नित्यं विचित्रा हि भवस्थितिः।। 8888888888888888888888 का योनिः कतरत् स्थानं, का जाति: किं च वा कुलम्। यत्र जीवो न वा जात:, किं दुःखं नैव भुक्तवान्। (४६) भवेऽस्मिन् सकलं स्थानं पदं चापि वरेतरम्। भुक्त्वोज्झितं हि जीवेन भुजानं भुज्यते पुनः॥ (४७) सुखिनः सन्तु जीवास्ते, संसारे येऽपि संगताः। क्षामये सततं भक्त्या , समताभाव-संश्रितः। BHA888888888888888888888888888ERSE श्रीजैनसिद्धान्तकौमुदी : १३४ SERRBOBRBBBBBBBBBBBBBBBBBBBBBBBRSBERIAS
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy