SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ 8888888888888888 (४०) धनं धान्यं कलत्रं च, यौवनं नूतनं गृहम्। मनोहारि जगत् सर्वं, प्रान्ते निर्माल्य सन्निभम्॥ 88888888888888888888888 पुत्रार्थं पितरौ कष्टं सहेते वचनातिगम्। स पुत्रो मातरं तातं रक्षितुं न प्रभुभवेत्॥ (४२) कालः कवलयन् सर्वान, पश्यतां हि हितैषिणाम्। न कोऽपि कस्यचित् त्राता, यात्यनाथो भवान्तरम्॥ (४३) नरनाथाः प्रजाः सर्वाः, मुनयश्च महर्षयः। स्तेना रङ्का वराः क्रूराः, ये जातास्ते मृता ध्रुवम्।। 8888888 श्रीजैनसिद्धान्तकौमुदी : १३३ 888888888888888888888.
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy