SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ കള88888888888888888888 888888888888888 (४८) हे जिनेश्वर! हे ज्ञानिन्। वीतराग! जगतप्रभो। बोधिरत्नं यथालभ्यं क्रिया मे स्यात्तथा तथा।। (४९) अहर्ती शरणं दिव्यं सिद्धानां शरणं परम्। साधूनां शरणं पुण्यं नित्यं प्रीत्या समाश्रये ॥ (५०) आगमाः शरणं सत्यं नित्यं सत्यार्थदर्शकाः। केवली भाषितत्वाच्च, श्रद्धेयास्ते पुनः पुनः॥ 188888888888888888888888888888888888888888888888888 अशेष क्लेश- हन्तारं वीतरागं जिनेश्वरम्। स्मारं स्मारं लिखन् सूरिः सुशीलः शान्तिमाश्रयेत् ॥ BA8888888888888888888888888888 श्रीजैनसिद्धान्तकौमुदी : १३५
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy