SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ 888888888888888888888888888888888888 जैन-सिद्धान्त-शास्त्रेषु, मरणं पञ्चविधं मतम्। प्रथमं वीतरागानां, मरणं मंगलं मतम्॥ 888888888888888888888888888888888888888888888888 विरक्तानां च देशाद् वा, सर्वस्माद् वा च छद्मनाम्। द्वितीयं-मरणं प्रोक्तं, पण्डितारख्यं च धीधनैः।। (१४) 8888888888888888888888888888888थानान्कामाला सुदेव-गुरु-धर्मेषु दत्त चित्तोप-योगीनाम्। ___मरणमवितानां वै तृतीयं बाल-पण्डितम्॥ चतुर्थ मरणं लोके किञ्चिद्धमार्थ सेविनाम्। मिथ्यादर्शिनां प्रोक्तं बालख्यं मरणं पुनः 888888888888888888888888888888 श्रीजैनसिद्धान्तकौमुदी : १२६
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy