SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ 88 388 めめにおめめめにめにめどめにめに (6) जैन- दर्शन - सिद्धान्त प्रथितोऽस्ति महीतले । निगोदस्तु बुधैः प्रोक्तः, गर्भावस्थान मात्मनः ॥ (९) गर्भावस्था यथा लोके, बाल्य - यौवन- वार्धकम् । तथैव जैन- सिद्धान्ते निगोदो गर्भकोदितः ॥ (१०) अव्यवहार राशिस्तु निगोदोऽनादि रुच्यते । निगोदकर्मणां नाशे, धीरो नैव प्रमाद्यति । (११) असारेऽस्मिन् च संसारे, दुःख - दावा- संकुले । मरणं निश्चितं किन्तु तरणं स्यात् प्रयत्नतः ॥ ४४४४४४४४४४४४४४४४४४४ श्रीजैन सिद्धान्तकौमुदी : १२५
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy