SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ 88888888888888888888888888888888888888888) पञ्चमं दुष्टवृत्तीनां.. मिथ्या भवाभिनन्दनम्। जैन सिद्धान्त- मर्मज्ञैः, वर्णितं शास्त्रपद्धतौ॥ (१७) मरणं मंगलं तच्च, बोधि-भाव-समन्वितम्। दर्शनज्ञान-चारित्र शुद्धानां वीतरागिणाम्॥ . (१८) जातो यश्चात्र संसारे, मृत्युस्तस्य सुनिश्चिता। अतो भीतिः कथं मृत्योः, देहो नश्यति नैव सः॥ (१९) कृमिभि: संकुलो देहः, रोग-सन्ताप-कारकः। क्षीयतेऽनुपलं नित्यं, मोहं नैव वृथा कृथाः ॥ BES8888888888888888888888888888888888 श्रीजैनसिद्धान्तकौमुदी : १२७ |88888888888888888888
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy