SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ 88888888888888888888888888888888 सदर्शनं च सुज्ञानम्, पवित्रं चरितं परम् । कर्म मोक्षाय संदिष्टा, त्वजिह्मा राजपद्धतिः॥ BSURESSURE V 888888888888888888888 भोगायतने देहे, जीवो दुःखततिं श्रितः। बहुता घातैश्च संत्रस्तः प्राप्तो मृत्युमहार्णवम् ॥ अतीते बहुधा जाता, मृत्युर्मे च पुनः पुनः । किन्त्वद्यापि नो जातो मृत्यो-जीवितोत्सवः॥ ERMERWछकक्षा जीवनस्य प्रतिच्छाया मृत्युरस्ति न संशयः। मरणं में मंगलं भूयात् भक्त्या दानमहोत्सवैः।। श्रीजैनसिद्धान्तकौमुदी : १२४
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy