SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ ४४४४४४४४४४४४४४४४४४४४४४४ मृत्युज्जय- महोत्सव पापप्रतिघातका मूलश्लोकाः (१) जिनेशं वीतरांग तं, रत्नत्रय - विभूषितम् । वन्दे सच्चिदानन्दं, सम्यग् बोधोपलब्धये ॥ (२) कर्मणां बन्धनैर्जातं जन्म संसार सागरे । रिंगतरंग- दुःखारव्यैः दुःखितोऽहं मुहुर्मुहु: ॥ (३) संसारे यच्च तद् दुःखं, कर्म तस्य च कारणम् । निवारणार्थं परा प्रोक्ता, रत्नानां च त्रयी जिनैः ॥ 38888888888888888888888888 श्रीजैनसिद्धान्तकौमुदी : १२३
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy