SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ माम RRRRR8888888888888888888888888 . (६३८) |संस्थानं मयका प्रोक्तं दृष्टान्तेन समन्वितम्। एवं पञ्चविधो भेदोऽप्यपरस्यापि दृश्यते॥ क खण्डश्च प्रतरश्चापि, चूणितोऽप्नुताटिकः। कारिकानामको भेदः पञ्चमः परिकीर्तितः॥ 88888888888888888888888888888888888888888888 | स्थाली तुल्यो भवेत् खण्डः शर्कराभिर्विनिर्मितः। प्रतरो दृश्यते भूयान् तटिनीनां तटादिषु॥ (६४१) यन्त्रेण चूर्णितं धान्यं वज्रलेपं शिलोद्भवम्।। तटिन्यास्तटिनी सा हि, कारिका पञ्चमा मता॥ --(६४२) षडविधः कथितो वर्णः शुक्लो नीलस्तथा कृष्णः पीतो हरित एव च। ® कपिशश्चित्रकश्चेति गुणाः पौद्गलिका इमे॥ 38888888888888888888888888888888888888888888888888888888888888) षड्विधोऽपि रसस्तत्र मधुरादिप्रभेदतः। [षड्विधो हि रसो भूमौ तोये मधुर एव च॥ B8888888888888888886386888888888888 श्रीजैनसिद्धान्तकौमुदी : १०८
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy