SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ ४४४४४४४४४88888888888888888 (६४४) घृतादयो गन्धवन्तः गन्धवान् पवनो लोके कथ्यते सरसश्चानुभूयते । सकलैरपि ॥ (६४५) स चापि पार्थिवः किं स्यादिति नैव निगद्यताम् । वायुर्गन्धवहः शास्त्रे कविभिश्च प्रयुज्यते ॥ (६४६) तत्रापि पार्थिवो भागः सूक्ष्मा हि परमाणवः । गान्धिको विक्रीणीते वै, कस्तूरी घनसारकम् ॥ (६४७) निलिम्पति न वा स्वाङ्गे तथापि गन्धवानसौ । पवनो हरते गन्धं पृथिव्याः सततं हि सः ॥ (६४८) स गन्धो द्विविधो ज्ञेयः सुरभिश्च तथेतरः । स्वरूपकथनं चैतन्न पुनर्लक्षणं चैतन्न पुनर्लक्षणं हि तत् ॥ (६४९) सम्बन्धेन तु नित्येन भूमिर्गन्धवती मता । इदं हि लक्षणं तस्याः दोषत्रयविवर्जितम् ॥ ४४४४४888888888888888888888 श्रीजैनसिद्धान्तकौमुदी : १०६
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy