SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ 88888888888888888888ങ്ങൾ 88888888888888888888888888888888888 (६३२) संस्थानं पञ्चधाप्रोक्तम् वादरावयवानां च क्रमेण स्थापना हि सा। | संस्थानं तद् वदन्त्येव वस्तुतत्त्वगेवषिणः॥ . (६३३) द्वितीय वर्तुलाकारं नारङ्गादिफलादिषु। कदम्बकुसुमे वृत्तं बहुधा हि समीक्ष्य ते॥ (६३४) त्रिभुजं च त्रिकोणं च यन्त्रादौ चाग्निकुण्डके। ऋत्विग्भिः क्रियते युक्त्या देवाराधनतत्परैः॥ 888888888888888888888888888888888888888888888) चतुरस्रं चतुर्भागं समानं भवनादिषु। प्राङ्गणे वाससां भागे कुर्वन्ति मुनयोऽपि च॥ (६३६) मुनीनां च सतीनां हि सर्वा हि मुखवस्त्रिका। | चतुरस्रा भवन्त्येव, श्रीमतां भवनानि च॥ (६३७) आपतो राजमार्गो हि परिधानं तथैव आपतानि त्वनन्तानि वस्तून्यपि बहनि 8888888888888 श्रीजैनसिद्धान्तकौमुदी : १०७
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy