SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ ४४४४४४४४४४ ३४४४४४४४ (६२६) स्पृशन्ती चास्पृशन्ती गती ते द्विविधे मते । चलन्ती च स्पृशन्ती पृथिवी दृश्यते जनैः ॥ (६२७) पृथिवीजलतेजांसि गतिमन्ति स्पृशन्ति च । स्पर्शवान् गतिमान् वायुः सर्वैरेवानुभूयते ॥ (६२८) गतिमन्तोऽतिसूक्ष्मा हि स्पर्शहीनाः सदाऽणवः । स्पर्शा नैवोपलभ्यन्ते व्याप्नुवन्ति जगत्त्रयम् ॥ (६२९) स्पर्शहीनस्ततश्चायं भाषितो व्यावहारिकैः । यदि तत्र न वा स्पर्शो वादरे कुत आगतः ॥ (६३०) कारणानां गुणाः कार्ये सम्भवन्ति न चान्यतः। व्यक्तस्पर्शः क्वचिच्चास्तिकुत्राऽव्यक्तश्च मन्यताम् ॥ (६३१) त्वगिन्द्रियग्रहो व्यक्तः परः सन्मान एव हि । स्पष्टाऽस्पष्टौ मया चेह स्पर्शो युक्त्या निरूपितौ ॥ 8888888888888888४४४४४४४४ श्रीजैन सिद्धान्तकौमुदी : १०६
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy