SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ 8888888888888888888888 888888888888888 (५६१) अयाचिताश्च यच्छन्ति धनानि जलदा इव। जन्मनैव त्वनाधीतं नकारं निष्ठुरं वचः॥ (५६२) परार्थाय धनं स्वीयं गणयन्ति न चात्मनः। मातु वसुन्धरायाः स्वं, भोक्तारो रक्षका वयम्॥ (५६३) विशुद्धयाऽनया सत्या वरया भावनया पुनः। समर्प्यन्ति च दीनेभ्यः परं यान्ति शिवं पदम्॥ (५६४) लेश्या भेदो मया चेह संक्षेपेण निरूपितः। कापोती तेज सी लेश्या मा भूत् कस्यापि कर्हिचित्॥ 8888888888888888888888RSRSRSR888888888888888 ककणां च भोक्ता वै, वसन् क्वापि वने गृहे कपोत्यां सततं सक्तो न जहाति क्षणं च ताम्॥ कौतुकं तु तया सार्धं वितन्वानो निरन्तरम्। | तस्याः पुनः सदा नृत्यं भाणाली च दर्शयन्॥छ| 88888888888888 श्रीजैनसिद्धान्तकौमुदी : ६५
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy