SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ 6868888888888888888888888888888888888888888888888] 88888888888888888888888888888888 (५६७) of कापोती लेश्ययालीढो नरो कामातुरोऽधिकः। | न जिह्वेति कुतः क्वापि कामिनीकामलालसः॥ . (५६८) आयनस्तैजसीं लेश्यां पावकस्य सहोदरः। | स्वात्मानं च पर वापि भस्मसात् कुरुतेतराम्॥ (५६९) शिक्षितारं गुरुं वृद्धं विश्ववंद्यमपि ध्रुवम्। तेजोलेश्याधरोजीवो मङ्खलीतनयो यथा॥ (५७०) | करुणासिन्धुं महावीरं शक्रेज्यमादकं गुरुम्। | तं चापि पीऽयामास दग्धवान् तस्य सेवकम्॥ (५७१) स जानन दत्तवान् तस्मै तेजोलेश्याविधीन वरान्। कारयंश्च क्रियां सर्वां तच्चाटुवचनेन च॥ 88888888888888888888888888888888888888888888 | सिद्धलेश्यस्त्वसौ मूढः ख्यापयन् स्वं च सर्वगम्। | लभमानः प्रतिष्ठां च संचयन शिष्यमण्डलीम्॥ B8888888888888888888888888888888888 श्रीजैनसिद्धान्तकौमुदी : ६६
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy