SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ 88888888888888888888888888888888888888888888888 8888888888888888888888888888888 (५५५) से पद्मा शुक्ला लेश्या चान्वर्था शिवदायिनी। विसर्पति पद्मभ्यः सौरभं सरसं स्वतः॥ (५५६) निर्गन्धां च दिशं सद्यः सुगन्धां कुरुते सदा। पिबन्ति भ्रमराः कामं गन्धवाहो हरत्यलम्॥ __ (५५७) न कापि न्यूनता तत्र भूषयन्ति सरोवरान्। तादृशाः पुरुषा लोके भवन्ति हितकारिणः॥ (५५८) सुजन्मनः फलं नित्यं लभन्ते विषयेषु च। प्रान्ते सुराणां लोके च, भवन्ति च महर्धिकाः॥ 888888888888888888888888888888888888888888888 | कायेन मनसा वाचा मार्गस्थास्तरवो यथा। सर्वेभ्यश्चोपकर्तारो नयन्ति सफलं ब्रुवते मधुरां वाचं प्रणमन्ति सदागमान्। गहित्वा परसंतापं वृक्षवत् प्रीणयन्त्यलम्॥ B8888888888888888888888888888888 श्रीजैनसिद्धान्तकौमुदी : ६४
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy