SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ 388888888888888888888888888888 (५४९) सात्त्विकश्चापरः प्रोचे, च्युतानि बहुलानि वै । आस्वादयध्वमेतानि सरसानि फलानि च ॥ BRUKERS (५५०) अनेनाऽनुमिताः सर्वे लेश्यावन्तो महाजनाः । कृष्णलेश्याधरा जीवाः घ्नन्ति कार्यं महात्मनाम् ॥ (५५१) यथा पाकगता उग्राः पापिनो यमकिङ्कराः । सुखदेष्वपि चान्येषु सूद्यमेषु वरेषुच ॥ (५५२) तान् हित्वा चोग्रकर्माणो वर्वाराः विश्ववैरिणः । अकारणं धनं कान्तां बालान् वृद्धान् तुदन्ति च ॥ भारतो प्रजापालनतत्परः । (५५३) भारतो देश: नवं नवं सदुद्योगं तनुते दैन्यशोषकम् ॥ (५५४) पाककृतान् महाघोरानपराधान् सहते मुदा । लभते विश्वसम्मानं सुनीतिं पालयन् सदा ॥ 88888888888888888888888888 श्रीजैन सिद्धान्तकौमुदी : ६३
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy