SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ 888888888888888888888888888888886880 | कृष्णलेश्याभवो जीवः गच्छन् चापरलेश्यकैः। | मार्गे रसालमालोक्य फलैः पक्वैः नतं धराम्॥ (५४४) फलार्थिनो जनाः सर्वे सद्यः फलजिघृक्षवः। मिथस्ते वार्तयामासुः केनोपायेन गृह्यताम्॥ 88888888888888888888888888888888888888888 | कृष्णलेश्यी तथा प्राह विमर्शः किं विधीयते। वयं कुठारवन्तः स्मः छित्वा सद्यो निपात्यताम्॥ 88888888888888888888ിട് | परः प्रोवाच नैतत्ते वचनं रोचते सखे। | फलानि सन्ति शासु तासु चैकैव छिद्यताम्॥ (५४७) परो जगाद शाखाऽस्य महती चास्ति तयाऽनु किम्। फलार्थिनो वयं सर्वे दण्डिनः साधवो यथा॥ (५४८) दण्डेन पातयामो द्राक् फलानि प्रचुराणि च। | शाखाकर्तनऽस्माकं नास्ति किञ्चित् प्रयो SAERBURURIKAERERERURALalala. श्रीजैनसिद्धान्तकौमुदी : ६२
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy