SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ 888888888888888888888888888888888888888888888 8888888888888888 (५३७) निर्गुणानां पापानां सतां विश्वोपकारिणाम्। स्वभावो जन्मना भिन्न: कट्वी तुम्बी सुधामृतम्॥ (५३८) अलं भूरि प्रसङ्गेन विदांकुर्वन्ति सूरयः। महतापि प्रयत्नेन स्वभावो दुरतिक्रमः॥ (५३९) वानुरूपास्ताः सर्वाः संभवन्ति शरीरिणाम्। सात्त्विका राजसाः केचन बहवस्तामसाः हि ते॥ (५४०) . आत्मनः परिणामश्च नैकधाः सन्ति विश्रुताः। सत्त्वानुगाश्च षड्लेश्या: गणिताः तीर्थनायकैः॥ ___ (५४१) ष्णादयश्चतस्रस्ताः न वरा दुःखदा मताः। पदमा शुक्ला उभे श्रेष्ठे जीवानां हितकारिके। (५४२) . - पुनश्लभ्यन्ते जीवे शुक्लादिवजित। ताः कार्येणाऽनुमीयन्ते धूमेन पावको यथा॥ B8888888888888888888888888888888 श्रीजैनसिद्धान्तकौमुदी : ६१ 888888888888888888888.
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy