SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ 8888888888888888 888888888888888888888888888888888888888888888888 गन्तव्यं निजस्थानं प्रयान्ति निश्चितावधौ। ॐ तिर्यक् समो यथा मागौ भुवने भवतो ध्रुवम्॥ (५३२) मनोयोगो वचोयोगः कार्ययोगस्तथैव च। | शुभं वाऽप्यशुभं कार्यं त्रिभिर्योगैः प्रजायते॥ (५३३) ॐ त्रयो योगा भवन्त्येव सर्वेषां जीवधारिणाम्। प्रकृत्या सुभगाः सन्तो विश्वेषामुपकारिणः॥ (५३४) प्रयोजनं विना केऽपि दृश्यन्ते जीवघातिनः। गच्छन्तो मार्गगान् जीवान् निघ्नन्ति निरागसान्॥ (५३५) | मैनिका जलगान् जीवान जलमीनोपजीविनः। नैव हानिकरान् कस्य ते तान् घ्नन्ति पिशाचवत्॥ (५३६) धानुष्कास्ते मृगान् दीनान् तृणमात्रोपजीविनः। निर्गृहान् वनगान् त्रस्तान् विघ्यन्ति धनुषा नु किम्॥ 888888888888888888888888888888888888888888888 श्रीजैनसिद्धान्तकौमुदी : ६०
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy