SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ ४४४४४४४४४8888888888888888 (५२५) सूर्याश्चन्द्रमसस्तारा ज्योतिष्काः परिकीर्तिताः । द्योतयन्तो जगत्सर्वं द्योतमाना भ्रमन्ति ते ॥ (५२६) चमत्कारकराः केऽपि भयदाश्च निवसन्ति यथाकामं चैत्ये चोपवने शिवंकराः । वरे ॥ (५२७) पर्याप्तीतरभेदेन ते देवा द्विविधा मता । का पर्याप्तीति जिज्ञासा जायते हि विवेकिनाम् ॥ (५२८) पर्याप्तिरात्मनः शक्तिः कथिता ज्ञानसिन्धुभिः । षड्भेदेन सा भिन्ना, नाम्ना कार्यविधायिनी ॥ (५२९) सर्वे चामी समुद्घाताः सलेश्याश्च सयोगिनः । तीर्थाधीशस्य कल्याणं जायते हितकारकम् ॥ (५३०) समुद्घातेन सर्वे ते व्रजन्ति सन्निधिं प्रभोः । यथा तीव्रादिगतयो वाहनानां भवन्ति वै ॥ 388888888888888888888888888 श्रीजैनसिद्धान्तकौमुदी : ८
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy