SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ ४४४४४४४४४४४४४ (४९५) तथा निरञ्जनः शुद्धः सिद्धतुल्यः शिवोपमः । आत्मा कर्ममलैः सद्यश्चाष्टाभिर्मलिनायते ॥ ४४४४ ३४४ (४९६) किं किं न कुरुते कर्म निन्द्यं प्राणिवधादिकम् । हिंसायां रमते शश्वद् विष्ठायां शूकरो यथा ॥ (४९७) । महता पुण्यपण्येन प्रकृतेन सुकर्मणा । तेन चेज्जायते योग:, केनापि मुनिना सह ॥ (४९८) करुणासागरः साधुः प्राणिनामुपकारकः । स दर्शयाति सन्मार्गं जिनाधीशस्य चक्रिणः ॥ (४९९) त्यज हिंसामियां वत्स, श्रयमार्गं शिवङ्करम् । वर्त्मना चाऽमुना गच्छन् सर्वं भद्रं भविष्यति ॥ (५००) आयास्यति तथा प्रज्ञा कार्यं तादृक् करिष्यसि । आयास्यति स्वयं लक्ष्मीः सर्वशान्तिविधायिनी ॥ ४४४४४४४४888888888 श्रीजैन सिद्धान्तकौमुदी : ८४
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy