SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ ४४४४४४४४४४४४४४४४४४४४ (५०१) एवं स बोधितो जीवस्त्यजन् हिसां श्रयन् शिवम् । स्वल्पेन नैव तु कालेन सज्जनः स प्रजायते ॥ (५०२) भावा औदयिकाद्याश्च सदृष्टान्तं मयोदिताः । कर्माणि यान्यभुक्ता भवन्ति जन्महेतवः ॥ (५०३) अशुभैः कर्मभिर्जीवा व्रजन्ति नरकार्वानम् । नरकावनयः सप्त कथिताः श्रीजिनेश्वरैः ॥ (५०४) दिव्यविज्ञानिनश्चासन् लोकालोकदिदृक्षवः । नरकप्रभादयो नाम्ना, कर्मणा दुःखराशयः ॥ (५०५) मुक्ता वा येऽप्यमुक्ता जीवास्तिर्यक्शरीरिणः । पञ्चधा ते च विज्ञेया, एकद्वीन्द्रियवाणगाः ॥ (५०६) पृथिवी तेजः पयो वायुवृक्षाद्या वेणवस्तथा । एकेन्द्रिया इमे जीवास्त्वङ्मात्रेण स्पृशन्ति च ॥ 888888888888888888888888४४४४४ श्रीजैनसिद्धान्तकौमुदी : ८५
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy