SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ BBBBBBBBBBBBBBBBBBBBBBBBBBBBBBBB (४८९) चरमः क्षायिको भावोऽनन्तानन्तफलप्रदः। भावोऽवस्था विशेषो हि न चैवान्यासकस्त्विह॥ ___दर्शयामि क्रमेणैव दर्शिता: पूर्व सूरिभिः यथा हि वार्षिकं तोयं निर्मलं पतितं दिवः। सहसा मलिनायते, कोऽपि पातुं न वाञ्छति॥ (४९१) ------ वर्षाकाले शनैति, कियान शाम्यते वै रजः। तच्चोपशमिक वारि पातुं योग्यं विलोक्यते॥ (४९२) आयाते तु शरत्काले सर्वदोषविशोधके। धवलं दृश्यते तोयं तत्र स्नान्ति पिबन्ति तत्॥ (४९३) तथापि विद्यते तत्र मलांशश्चाति सूक्ष्मकः। o कतकचूर्णक्षेपेण जातं मोक्तिकसन्निभम्॥ (४९४) इदं हि क्षयिकं वारि सर्वरोगनिवारकम्। कतकशोधितं तेन पिबन्ति यमिनो जनाः॥ 88888888888888 श्रीजैनसिद्धान्तकौमुदी : ८३ 88888888888888888888888888888888888888888888 8888888888888888888888888888888888888888888
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy