SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ 888888888888888888888888888888888888888888 888888888888888888888888888888888 (४८३) सौम्या वाणी प्रयोक्तव्या सर्वेभ्यः सौख्यदायिनी। गदेन शस्त्रक्षतं नष्टं, वागविद्धं न कदाचन। ___ (४८४) शब्दादिपरिभोगाय रचितानीन्द्रियाणि वै। • विरागो भुञ्जमानोऽपि नात्मानं परिवेष्टते॥ (४८५) ॐ योगिनः किं न खादन्ति नेक्षन्ते ब्रुवते न किम्। निर्विकारा हि कुर्वाणा न बध्नन्ति शिवं निजम्॥ (४८६) संवदध्वं जनाः शश्वत् संवदध्वं मिथः सदा। कुर्वन्तः सर्वदा चैव, न क्वापि जायते क्षतिः॥ (४८७) | विशुद्धश्चेतनो दिव्यो ज्ञानराशिर्निरञ्जनः। तं प्रेक्षध्वं न बन्धोऽस्ति जीवन मुक्तो भ्रमिष्यसि॥ (४८८) चतुर्विधश्च भावो हि कर्मणां कथितो जिनैः। औदिकश्चौपशमिकः, क्षायोपशमिकस्तथा॥ 88888888888888888888888888888888888 श्रीजैनसिद्धान्तकौमुदी : ८२ 88888888888888888888888888888888888888888888
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy