SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ 8888888888888888888888888888888888888888888 888888888888888888888888888888 (४७७) पारिणामिकं तु तत् कर्म फलं दत्वातिजीर्णितम्। पक्कं फलं च्युतं वृन्तात् वृन्तं श्लिष्यति किं पुनः॥ (४७८) संचितं समये प्राप्ते भोग्यं भवति कर्हिचित्। वणिजा संचितं चान्नं विक्रीणीते महाक॥ (४७९)गहनो बन्धविषयः स चानेकविधो मतः। बन्धाः प्रादेशिका जैनैरनन्ताः परिकीर्तिताः॥ (४८०) कायेन मनसा वाचा केवलैरिन्द्रियैः पुनः। | त्रिविधः कथितो- बन्धः सर्वतन्त्रगवेषकैः॥ (४८१) तत्रैव सर्वबन्धानां समावेशो ध्रुवं । | क्रोधादयः सहायाः स्युः सर्वबन्धस्य कारणम्॥ (४८२) स्वल्पा बन्धास्तथाऽनल्पा भवत्येव च सर्वदा। । अतो वाग्बन्धनं न स्यात् समीक्ष्य शास्त्रलोचने॥ BIS88888888888888888888888888888 श्रीजैनसिद्धान्तकौमुदी : ८१ SPRENGIGH888a9a8a8IGHERGHSR88888888888888888
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy