SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ 3888888888888888888888888888888888 8888888888888888888888888888888888888888888] सातनाऽसानावेद्यं जायते' चात्मवेदिनः। क्षमया तत् सहन्ते वै तीर्थेशा विश्ववन्दिताः॥ (४७२) क सर्वेषां तीर्थनाथानां नैतद् वै जायते पुनः। | तथापि चोपतिष्ठेत कस्मैचिदेव ज्ञानिने॥ (४७३) साताऽसाताप्रभेदेन सामान्येन द्विधा मता। आहारस्य वत्चिल्लाभो नैवलाभः प्रजायते॥ (४७४) उदितं चानुदितं कर्म, औदिकं पारिणामिकम्। भोग्यं संचितमित्यादि तेषां भेदोऽप्यनेकधा॥ (४७५) फलं यच्छद्धि यत् कर्म प्राहुरोदयिकं हि तत्। | उदितो भास्करो व्योम्नि तापयत्येव भूतलम्॥ (४७६) साताऽसाते समुदिते सुखं दुःखं प्रदाय च। यास्यतो नान्यथा ते वै वार्षको जलदो यथा॥ B88888888888888888888888888888888 श्रीजैनसिद्धान्तकौमुदी : ८० 88888888888888888888888888888888888888888888888888
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy