SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ B88888888888888888888888888888888 (४६५) नाम-गोत्र नाम-गोत्रं तथायुष्यं वेद्यं वेदनीयकम्। न तुदन्ति सदात्मानं स्थास्यन्ति जीवनावधिः॥ (४६६) | आयुषोऽन्ते क्षयं यान्ति तृणाभावेन चाग्निवत्। IS कार्मणाः पौद्ग्लाः सन्ति पार्थिवपुद्गलादिवत्॥ (४६७) जीवाः प्रदेशिनः सन्ति सर्वदा जैनशासने। | तेषु तेषु प्रदेशेषु लग्नाः कार्मणपुद्ग्ला:॥ (४६८) | सुवर्णादिषु दुर्वर्णा यथाऽनेके च धातवः। लग्ना ध्माताः पृथग यान्ति, प्रचण्डेनानलेन च॥ 888888888888888888888888888888888888888888888189 88888888888888888888888888888888888888888888 तथा जीव प्रदेशेषु चाष्टौ कर्माणि सन्ति वै। तपसा वा क्षयं यान्ति फलं दत्वाऽथ भोगतः॥ (४७०) चत्वारि घातकादानि जीर्णादि तपसादिना।। अघातीनि च चत्वारि सन्त्येव जीवनावधिः॥ BAS8888888888888888888888888888 श्रीजैनसिद्धान्तकौमुदी : ७६
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy