SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ 8888888888888888888888888888888888 888888888888888888888888888888888888888888888 तीर्थभावनया चायं गिरीन्द्रः सिद्धिदायकः। व्यतिक्रान्ते द्रव्यभावे स्थापना खलु दृश्यते॥ (४३६) अयं हि स्थापनाचार्यो नम्यते पूज्यते तया। भावेन रहिते चापि वशमात्रधरे मुनौ॥ (४३७) अयं साक्षाद् जिनाधीशः शासनस्य प्रभावकः। त: प्रतिनिधौ वापि प्रतिदाने च पञ्चमी॥ (४३८) मुक्तामुक्तविभागाभ्यामात्मापि द्विविधो मतः। | सर्वकर्मक्षयान्मुक्तिः सर्वैरेव च सम्माता॥ 88888888888888888888 ജില് सात्विका लघवो जीवा: तूलवत् परिकीर्तिताः। ध्रुवं तु चोर्ध्वं गच्छन्ति, यथा पावकज्योतयः॥ प्रच्यवन हेतुराहिन्यात् मुक्ताः सिद्धाः प्रभावकाः। समलंकुर्वन्ति लोकाग्रं स्वरूपान्न च्यवन्ति ते॥ 88888888888888 श्रीजैनसिद्धान्तकौमुदी : ७४
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy