SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ 8888888888888 (४४१) पूर्वदेहत्रिभागेन मिताकाशावगाहना। तीर्थातीर्थप्रभेदेन द्विविधः परिकीर्तितः॥ सर्वकर्मक्षयान्मुक्तिः सर्वेरेव । स्वीकृता। प्रसङ्गात् कर्मवादोऽयं त्वधुना समुपस्थितः॥ 18888888888888888888888888888888888888888888 कर्ममूलभिदं विश्वं निर्विवादमिति स्थितिः। तानि कर्माण्यनेकानि परेषामिति सम्मतिः॥ (४४४) अष्टौ चैव ह कर्माणि गणितानि जिनोत्तमैः। जीवेन सह प्रोतानि सूत्रे प्रोतानि सूत्रे मणिगणा इव॥ (४४५) अनादीन्यपि कर्माणि सहजान्यात्मना समम्। क्षीयन्ते ज्ञानतपसा तापै.हमलं यथा। (४४६) तानि चेह विभक्तानि ज्ञेयानि द्विविधानि च। घातीनि चाप्यघातीनि यथार्थनामकानिच॥ BARB888888888888888888888888888 श्रीजैनसिद्धान्तकौमुदी : ७५ 888888888888888888888888888888888888888888
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy