SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ ३४४४४४४४४४४४४४४४४४ (४२९) छिन्नग्रीवा तदा जाता न्यायः प्रचलितस्तदा । एवं काकः तृषाखिन्नो धर्मतप्तो हि कानने ॥ (४३०) तालस्याधः स्थितो यावत् झञ्झावातस्तदाचलत् । श्लस्थाद् वृन्तात् फलं पक्वं पपात तस्य मूर्धनि ॥ (४३१) काको मृतस्ततश्चायं न्यायो लोके व्यजृम्भत । चलन्ति येन कार्याणि नयोऽसौ कथितो बुधैः ॥ (४३२) एते नया नयाभासाः सदा हासविधायिनः । चत्वारो ननु निक्षेपाः कथिता नयवादिभिः ॥ (४३३) विलोक्यते । नामस्थानद्रव्यभावैरन्यत्रापि पाषाणनिर्मिते चित्रे प्रतिबिम्बेऽपि प्रयत्नतः ॥ (४३४) वीराऽभावे महावीरः स्थाय्यते धर्मवत्सलैः । गृहे वा नगरे वापि जिनागरे सुमन्दिरे ॥ 888888888888888888888888888888 श्रीजैनसिद्धान्तकौमुदी : ७३
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy