SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ - 888888888888888888888888888888888888888888888 B88888888888888888888888888888 (४२३) सप्त नयाः प्रोक्ताः विज्ञैश्च जिनशासने। त्रयश्चार्थनयास्तत्र वस्तुमात्रावलम्बनात्॥ (४२४). चत्वारो ऋजुसूत्राद्या ज्ञेयाः शब्दनयाः पुनः। शब्दमात्रानुगाः सर्वे वर्तमानस्य बोधकाः॥ (४२५) शास्त्रमात्रानुगाः सर्वे वर्तमानस्य बोधकाः। शास्त्रोदितनयाच्चान्ये नयाभासाः समीरिताः॥ 88888888888888888888888888888888888888888888888 का अजाकृपाणको न्यायः काकतालीयकस्तथा। को हि नयश्चायं लोकमालोककारकः॥ (४२७) . रज्वाबद्धः कृपाणो हिं नागदन्तेऽलम्बितः। तृणानि कतिचित् तत्र लम्बितानि कदाचन। (४२८) 9 भ्रमन्ती च क्षुधाक्रान्ता छागी तत्र समागता। ® मुग्धा तृणानि चाकर्षत् खण्डस्तीक्ष्णस्तदाऽपतत्॥ SA8B3EBBREREBBREREBRERREBBERS श्रीजैनसिद्धान्तकौमुदी : ७२
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy