SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ ४४४४४४४8888888888888888888888888 (४१७) यौगिकः : खलु शब्दो हि योगार्थस्य गवेषकः । प्रवर्तते हि तत्रैव परत्र न यथार्थकः ॥ (४१८) ये स्वल्प द्रविणाः सन्ति स्वल्पेनैव धनेन ते । व्यवहारं वितन्वन्ति स्वल्पं स्वल्पार्थदायकम् ॥ ( ४१९ ) - व्यवहारेण मार्गेण नृनाथाऽनुमतेन तु । व्रजन् मन्दोऽपि पथिको नो वा स्खलति कुत्रचित् ॥ (४२०) शब्दरूढनयश्चापि रुढ्यर्थ विषयोऽनुगः । रूढिशब्दा हि लोकेऽस्मिन्नल्पीयांसो भवन्ति वै ॥ (४२१) स शक्नोति दया शक्रः शत्रून् विजयते सदा । विस्फोरयति स्वां शक्तिं शक्रोऽसौ परमार्थिकः ॥ (४२२) अन्यकाले नचान्वर्थ: शब्दरूपो गिरत्यमुम् । तस्मान्न्यूनतमो मतः ॥ इत्थंभूतनयश्चापि 88888888888888888888888888 श्रीजैन सिद्धान्तकौमुदी : ७१
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy