SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ व्यवहरन्ति जना येन मिथ आदानप्रदानतः। व्यवहारो नयश्चासौ ज्ञानिनैव प्रवर्तितः॥ (४१२) | त्रिभिरेव नैतत् सर्वं, कार्य चलति देहिनाम्। संकोचो नेह विद्येत, प्रतिबन्धो न वा पुनः॥ (४१३) ऋजुसूत्रादयोऽप्यन्ये संकोचेन प्रवर्तकाः । शार्कटिकः स्तोकमादाय यथा भ्राम्यति नृध्वनि॥ FERB888888888888888888888888888888888888888888 888888888888888888888 ऋजुसूत्राल्पविषयः शब्दाख्यविषयो नयः। | शाब्दिकाः पण्डिताः सर्वे शब्दमानगवेषकाः॥ घटे हि घटते यस्मिन् काले वा चेष्टते पुनः। • यथार्थो हि घटश्चास्ति परश्चञ्चासहोदरः॥ पाचको हि यदा पाकं करोति रन्धनादिकम्। पाचकः पाठक: सैव पाचयन् पाठयन् सद्य॥ BARS88888888888888888888888888888888 श्रीजैनसिद्धान्तकौमुदी : ७०
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy