SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ ४४४४४४४888888888888888888 (४०५) द्रव्यार्थिकनयः श्रेष्ठः, परः पर्यार्थिको मतः । नैगमः संग्रहश्चैव व्यवहार इति त्रिधा ॥ (४०६) निर्गच्छन्ति जना येन नैगमोऽसौ निगद्यते । निगमः सुगमो मार्गः सर्वकार्यविधायकः ॥ (४०७) पदार्थेऽनेकधर्मा हि विद्यन्ते चाविरोधतः । कमप्यंशमुपादाय वर्ततामविरोधतः ॥ (४०८) संग्रहोऽपि वंरो न्याय: सर्वेषां संग्रहो यतः । यथो कोऽपि वणिक् मन्ये स्वभावात् दूरदर्शकः ॥ (४०९) सर्वसंग्रहकर्त्तव्यः कः काले फलदायकः । इति भावनया सर्वं चिनोति न विमुञ्चति ॥ (४१०) तथैव संग्रहो न्याय : ( नयः) विश्वमात्रोपकारकः । कालान्तरेऽपि लोकेभ्यः फलदः परिकीर्तितः ॥ 8888888888888888888888888888 श्रीजैन सिद्धान्तकौमुदी : ६६
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy