SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ 888888 २४४४४४४४४४ (३९९) सर्वांश हि विजानाति प्रमाणं नैव चापरः । नयोऽसौ कथितः प्राज्ञैर्नानावादावलम्बनात् ॥ ४४४४४ (४००) प्रमाणे तु हठो नास्ति नैव वा परवञ्चना । प्रमाणं सततं मान्यं परमार्थगवेषणात् ॥ (४०१ ) संसारोऽयं विचित्रोऽस्ति निर्मितो जडचेतनैः । तालिका नैक हस्तेन करेण क्वापि जायते ॥ (४०२) नराधीशस्य राज्यं हि चतसृभिश्च नीतिभिः । सामादिभिः प्रचलति न तु केवलया तया ॥ ? (४०३) तेन स्याद्वादिनो विज्ञा स्याद्वादं मन्वतेतराम् । निष्पक्षैस्तीर्थनाथैस्ते राजमार्गो विनिर्मितः ॥ (४०४) राजाध्वना व्रजन् लोको न क्वापिस्खलति स्फुटम् । स्याद्वादो प्रमाणं वै वस्तु सर्वांशग्राहकः ॥ ४४४४४४४४४४४४४४४४४४४४४४४४४४ श्रीजैनसिद्धान्तकौमुदी : ६८
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy