SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ 8888888888888888888888888888888888888888888 ശങ്ങൾ തങ്ങൾ ശ (३९३) साध्यसाधनयोर्यत्र साहचर्यं न निश्चितम्। तं दृष्टान्तं कथं प्रज्ञः कर्तुमीहेत यत्नतः॥ (३९४) हृदो हि वह्निमानस्ति सततं धूमदर्शनात्। हिमादिमध्यगो दी| यथा मानसरोवरः॥ (३९५) बाधसत्प्रतिपक्षे च द्वौ दोषौ पृथङ्मतौ। हेतुना चापरेणैव साध्याऽभावो हि साध्यते॥ 88888888888888888888888888888888888888888888) न तु वा केवलेनैव विदन्तु स्याद्विपश्चितः। पक्षे हेतोस्तु सत्तैव नैव बाधे तु वर्तते॥ अनुमतेर्बाधको बाध: कविभिः परिकीर्तितः। हृदो हि वह्निमानस्ति, सदा धूमविलोकनात्॥ ___ (३९८) प्रमाणं च नयश्चापि भिन्नौ भिन्नौ प्रकीर्तितौ। प्रत्यक्षादि प्रमाणानि विभिन्न विषयाणि वै॥ 8888888888888 श्रीजैनसिद्धान्तकौमुदी : ६७
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy