SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ 888 ४४४४४४४४४४४ (३८७) कपालद्वयसम्भवात् । घटोऽनित्यस्तु ज्ञातव्यः घटोऽनित्यः सदा ज्ञेयः कुम्भकारप्रयत्नतः ॥ (३८८) अनुमाता कुशलो नायं साध्याऽभावस्य साधकः । उपन्न्यस्यति यो हेतुं त्वनुमति कुरुते सुधीः ॥ (३८९) साध्यसिद्धिर्न येन स्याद् दोष एवोपतिष्ठते । अकिञ्चित्करश्चासौ हेत्वाभासाः प्रकीर्तिताः ॥ (३९०) साध्यरहितः पक्षः बाधदोषो महाहदो वह्निमान् हि, धूमस्तोमविलोकनात् ॥ निगद्यते । (३९१) केऽपि व्याप्तिं परामर्शं बध्नन्ति दुष्टहेतवः । बाधदोषस्तु साक्षाद्धि त्वनुमानस्य बाधकः ॥ (३९२) कार्येण चानुमीयन्ते कारणानि सतां मते । ऋते कार्यात् कुतः शङ्का त्वनुमानस्य जायताम् ॥ ४४४४४४४४४४४४४४४४४ श्रीजैन सिद्धान्तकौमुदी : ६६
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy