SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
## Chapter 7.241 of the षडावश्यकाधिकार: **On the Four Types of Food** **Verse 644:** * **अशनं क्षुधाप्रशमनं प्राणानामनुग्रहं तथा पानं । खाद्यते खाद्यं पुनः स्वाद्यते स्वाद्यं भणितं ॥ ६४४ ॥** * **Ashanam kshudhaprashmananam prananam anugraham tatha panam. Khadyate khadyam punah svadyate svadyam bhanitam. ** * **Meaning:** That which quenches hunger is *ashanam* (food), that which benefits the ten *pranas* (life forces) is *panam* (drink), that which is eaten is *khadyam* (edible) like laddu (sweetmeat), and that which is enjoyed by the mouth is *sadhyam* (savory) like cardamom. **Verse 645:** * **सर्वोपि च आहारः अशनं सर्वोपि उच्यते पानं । सर्वोपि खाद्यं पुनः सर्वोपि च स्वाद्यं भणितं ॥ ६४५ ॥** * **Sarvoapi cha aharah ashanam sarvoapi uchyate panam. Sarvoapi khadyam punah sarvoapi cha svadyam bhanitam. ** * **Meaning:** All food is *ashanam*, all is called *panam*, all is *khadyam*, and all is called *sadhyam*. This is said from the perspective of the material substance. **Verse 646:** * **अशनं पानं तथा खाद्यं चतुर्थ च खाद्यं भणितं । एवं प्ररूपितं तु श्रद्धाय सुखी भवति ॥ ६४६ ॥** * **Ashanam panam tatha khadyam chaturtham cha khadyam bhanitam. Evam prarupitam tu shraddhay sukhi bhavati. ** * **Meaning:** Thus, by distinguishing food as *ashanam*, *panam*, *khadyam*, and the fourth type, *sadhyam*, the faithful soul becomes happy. **Summary:** This section of the षडावश्यकाधिकार explains the four types of food according to Jain philosophy: *ashanam*, *panam*, *khadyam*, and *sadhyam*. It emphasizes the importance of understanding the nature of food and its impact on the body and soul.
Page Text
________________ षडावश्यकाधिकार ७। २४१ आगे चारप्रकारके आहारका खरूप कहते हैंअसणं खुहप्पसमणं पाणाणमणुग्गहं तहा पाणं । खादंति खादियं पुण सादंति सादियं भणियं॥६४४॥ अशनं क्षुधाप्रशमनं प्राणानामनुग्रहं तथा पानं । खाद्यते खाद्यं पुनः स्वाद्यते स्वाद्यं भणितं ॥ ६४४॥ अर्थ-जिससे भूख मिट जाय वह अशन है, जिससे दस प्राणोंका उपकार हो वह पान है, जो खाया जाय वह लाडू आदि खाद्य है, और जिससे मुखका खाद किया जाय इलाइची आदि खाद्य कहा है ॥ ६४४ ॥ सव्वोपि य आहारो असणं सव्वोवि वुचदे पाणं । सव्वोवि खादियं पुण सव्वोवि य सादियं भणियं॥६४५ सर्वोपि च आहारः अशनं सर्वोपि उच्यते पानं । सर्वोपि खाद्यं पुनः सर्वोपि च स्वाद्यं भणितं ॥ ६४५ ॥ अर्थ—सभी आहार अशन है सभी पान कहा जाता है सभी खाद्य है और सभी खाद्य कहा गया है यह द्रव्यार्थिककी . अपेक्षा कहा है ॥ ६४५ ॥ असणं पाणं तह खादियं चउत्थं च सादियं भणियं। एवं परूविदं दु सद्दहिदुंजे सुही होदि ॥ ६४६ ॥ अशनं पानं तथा खाद्यं चतुर्थ च खाद्यं भणितं । एवं प्ररूपितं तु श्रद्धाय सुखी भवति ॥ ६४६ ॥ अर्थ-इसप्रकार अशन पान खाद्य और चौथा खाद्य भेदकर आहार कहा उसको श्रद्धानकर जीव सुखी होता है ॥ ६४६ ॥ पच्चक्खाणणिजुत्ती एसा कहिया मए समासेण । १६ मूला.
SR No.022324
Book TitleMulachar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherAnantkirti Digambar Jain Granthmala
Publication Year1919
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy