SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ अध्याय- १ ] 10 58 [ स्वाध्याय दोन " अस्तु च्यवनकालेऽपि त्वत्पादस्मरणं मम | यथा प्राग्जन्मसंस्कारा-तदेवस्याद्भवान्तरे ४७ *श्रीमुनिसुव्रतस्वामि-जिनस्तवः त्वत्पाददर्शनस्यैव, प्रभावोऽयं जगत्पते ! । यत्वगुणान् वर्णयितुं, मादृशोऽपि प्रगल्भते देशनासमये पुण्यां, तब गां परमेश्वर ! | वंदामहे श्रुतस्कंध-वत्सप्रसविनीमिह त्वद्गुणग्रहणात् सद्यो, भवंति गुणिनो जनाः । स्निग्धद्रव्यस्य योगाद्धि, स्निग्धीभवति भाजनम् ॥ ३ ॥ 1 116 11 ॥ १ ॥ " ये हि त्यक्ताऽन्यकर्माणः शृण्वन्ति तव देशनाम् । त्यक्तप्राक्तनकर्माण - स्ते भवंति क्षणादपि त्वन्नामरक्षामंत्रेण, संवर्मितमिदं जगत् । अंहः पिशाचै नैवाऽतः, परं देव ! प्रसिष्यते कस्यापि न भयं नाथ ! त्वयि विश्वाऽभयप्रदे स्वस्थानयायिनो मे तु त्वद्वियोगभवं भयम् * समवसरणभुवि शकादिसंदृन्धः । । ॥ २ ॥ N ४ ॥ ॥ ५ ॥ ॥ ६ ॥
SR No.022310
Book TitleSwadhyay Dohanam
Original Sutra AuthorN/A
AuthorKanakvijay Muni
PublisherVijaydansuri Granthmala
Publication Year1940
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy