SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ त्रि पर्व - ७ सर्ग - ७-११ ] 59 [ अध्याय--१ अपि शाश्वतवैरान्धा, बहिरंगा न केवलम् | 3 शाम्यति तेऽन्तिके स्वामि- नंतरंगा अपि द्विषः ॥ ७ ॥ ऐहिकामुष्मिकाऽभीष्ट - दानकामगवी प्रभो ! | त्वन्नामस्मृतिरेवाऽस्तु, यत्र तत्र स्थितस्य मे 116 11 ४८ * श्री शान्तिनाथ - जिनस्तवः देवाधिदेवाय जगत्-तायिने परमात्मने । श्रीमते शांतिनाथाय, षोडशायाऽर्हते नमः श्रीशांतिनाथ ! भगवन् !, भवांऽभोनिधितारण ! | सर्वार्थसिद्धमंत्राय, त्वन्नाम्नेऽपि नमोनमः ये तवाष्टविधां पूजां कुर्वति परमेश्वर ! | अष्टाऽपि सिद्धयस्तेषां, करस्था अणिमादयः धन्याऽन्यक्षीणि यानि त्वां पश्यंति प्रतिवासरम् । • तेभ्योऽपि धन्यं हृदयं, तद्दृष्टो येन धार्यसे ॥ ४ ॥ देव ! त्वत्पाद संस्पर्शा - दपि स्यान्निर्मलो जनः । अयोsपि भवति, स्पर्शवेधिरसान्न किम् ? ॥ ५ ॥ * दशमुखः स्वगृहचैत्ये स्तौति । 11 3 10 ॥ २ ॥ ॥ ३ ॥
SR No.022310
Book TitleSwadhyay Dohanam
Original Sutra AuthorN/A
AuthorKanakvijay Muni
PublisherVijaydansuri Granthmala
Publication Year1940
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy