SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ त्रिष० पर्व-६-सर्ग-७] 57 [ अध्याय-१ *श्रीमुनिसुव्रतस्वामि-जिनस्तवः अद्याऽवसर्पिणीकाल-सरोवरसरोरुह !। दिष्ट्या प्राप्तोऽसि भगवन्न-स्माभिर्धमरैश्चिरात् ॥१॥ अजायत तव स्तोत्रा-ध्यानात् पूजादिकादऽपि । वाङ्मनोवपुषां श्रेयः, फलमद्यैव देव ! मे ॥२॥ यथा यथा नाथ ! भक्ति-गुरुर्भवति मे त्वयि । लघूभवंति कर्माणि, प्राक्तनानि तथा तथा ॥३॥ स्वामिन्नविरतानां नः, स्याजन्मैतन्निरर्थकम् । • यदि त्वदर्शनं न स्या-दिदं पुण्यनिबंधनम् ॥४॥ तवांऽगस्पर्शनस्तोत्र-निर्माल्याऽऽघ्राणदर्शनैः । गुणगीताऽऽकर्णनैश्च, कृतार्थानीन्द्रियाणि नः ॥५॥ मेरुमौलिरयं भाति, नीलरत्नत्विषा त्वया । प्रावृषेण्यांबुदेनेव, नयनाऽऽनन्ददायिना ॥६॥ स्थितो भरतवर्षेऽपि, सर्वगः प्रतिभासि नः । .. यत्र तत्र स्थितानां यद्-भवस्यतिच्छिदे स्मृतः ॥७॥ * मेरौ जन्माभिषेकक्षणे शक्रसंदृब्धः ।
SR No.022310
Book TitleSwadhyay Dohanam
Original Sutra AuthorN/A
AuthorKanakvijay Muni
PublisherVijaydansuri Granthmala
Publication Year1940
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy