SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ 34 [ स्वाध्यायदोहन स्वामिन् दशमतीर्थेश !, तव पादाऽरविंदयोः न्यस्तान्यमुनि पुष्पाणि, संपन्नं तु फलं मयि ॥ ३॥ अमंद दददाऽऽनंद, दुःखतापाऽर्दिताऽत्मनाम् । अध्याय- १ ] 6 मर्त्यलोकेऽवातरस्त्वं, जीमूत इव नूतनः वसंतसमयेनेव, दर्शनेन तव प्रभो ! । स्युरद्य नूतनश्रीकाः, प्राणिनः पादपा इव त्वद्दर्शनपवित्राणि, यानि तानि दिनानि मे । दिनानि शेषाणि पुनः, कृष्णपक्षतमस्विनी 7 8 २७ * श्री शीतलनाथ - जिनस्तवः त्वत्पादपंकजनख -द्युतिजालजलाऽऽप्लवैः । 9 स्नायं स्नायं पुनंति स्वं धन्यास्त्रिभुवनेश्वर ! " 11 8 11 * समवसरणभुवि शक्रेन्द्रसंदृब्धः । ॥ ५ ॥ स्थूतानीवात्मना नित्यं, कुकर्माणि शरीरिणाम् । त्वयाऽद्य विघटतां, द्रागऽयस्कांतेन लोहवत् अत्र वा दिवि वा तिष्ठ - स्तिष्ठन्नऽन्यत्र वा क्वचित् । त्वद्वाहनमहं भूयां, त्वामेव हृदये वहन् ॥ ६ ॥ ॥ ७ ॥ ॥ ८ ॥ ॥ १ ॥
SR No.022310
Book TitleSwadhyay Dohanam
Original Sutra AuthorN/A
AuthorKanakvijay Muni
PublisherVijaydansuri Granthmala
Publication Year1940
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy