SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ त्रिष० पर्व - ३-४-सर्ग-८-१] 35 भास्करेणेव गगनं, हंसेनेव महासरः । पार्थिवेनेव नगरं, शोभते भारतं त्वया J0 आलोक स्तिमिरेणेव सूर्यास्तेंदूदयांतरे । मिध्यात्वेन पराभूतो, धर्मस्तीर्थद्वयाऽन्तरे जगदंधमिदं जज्ञे, निर्विवेकविलोचनम् । अपथेषु प्रववृते, दिङ्मूढमिव सर्वतः अधर्मो धर्मबुद्धया चाS - देवता देवताधिया । गुरुबुद्ध्या चाऽगुरवो, भ्रांतैर्जगृहिरे जनैः 2 नरकाऽवटपाताय, जगत्यस्मिन्नुपस्थिते । निसर्गकरुणां भोधि - स्तत्पुण्यैस्त्वमवातरः [ अध्याय- १ ॥ २ ॥ तन्मिथ्यात्वाऽपसारेण, सम्यक्त्वं जगतोऽधुना । भावि प्रभो ! केवलं ते, घातीकर्मक्षयादिव ॥ ३ ॥ || 8 || ॥ ५ ॥ ॥ ६ ॥ 3 मिथ्यात्वाऽऽशीविषो लोके, प्रभविष्णुरसौ चिरम् । तावदेव न यावत्ते, प्रसरेद्वचनामृतम् 116 11 11 2 11
SR No.022310
Book TitleSwadhyay Dohanam
Original Sutra AuthorN/A
AuthorKanakvijay Muni
PublisherVijaydansuri Granthmala
Publication Year1940
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy