SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ विष० पर्व-३-सर्ग-७-८] 33 [ अध्याय-१दयावान्यदि वाऽसि त्वं, न्यग्रहीमन्मथं कथम् ? । यदि च त्वं गतभयो, भवाद् भीतोऽसि तत्कथम् ? ॥ ५ ॥ यापेक्षापरोऽसि त्वं, तत्कि विश्वोपकारकः ?। अदीप्तो यदि वाऽसि त्वं, दीप्तभामंडलः कथम् ? ॥ ६ ॥ यदि शांतस्वभावस्त्वं, तत्कुतस्तप्तवाँश्चिरम् ? । अरोषणोऽसि यदि च, रुषितः कर्मणां कथम् ? ॥ ७ ॥ अविज्ञेयस्वरूपाय, महद्भयोऽपि महीयसे । सिद्धाऽनन्तचतुष्काय, तुभ्यं भगवते नमः . ॥ ८ ॥ . २६ . *श्री शीतलनाथ-जिनस्तवः जयेक्ष्वाकुकुलक्षीर-रत्नाकरनिशाकर !। जगन्मोहमहानिद्रा-विद्रावणदिवाकर ! त्वामाऽऽलोकयितुं त्वां च, स्तोतुं त्वामऽर्चितुं तथा । आशंसाम्यात्मनोऽनन्ता-दृशो जिह्वा भुजा अपि ॥ ३ ॥ * मेरौ जन्मकल्याणकमहोत्सवसमये शकेन्द्रसंहब्धः । .
SR No.022310
Book TitleSwadhyay Dohanam
Original Sutra AuthorN/A
AuthorKanakvijay Muni
PublisherVijaydansuri Granthmala
Publication Year1940
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy