SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ अध्याय-१] 20 [स्वाध्यायदोहन कल्याणकैगें जन्म-प्रव्रज्याज्ञानमुक्तिभिः । नारकाणामपि सुख-प्रदेभ्यो वो नमो नमः ॥५॥ मेघानामिव वायूना-मिव चंद्रमसामिव । अर्काणामिव भवतां, साधारण्यं श्रियेऽस्तु नः ॥ ६॥ अष्टापदगिरावत्र, धन्यास्ते पक्षिणोऽपि हि । निरंतरायाः पश्यंति, भवतो ये दिने दिने ॥७॥ जीवितं चरितार्थ नः, कृतार्थो विभवश्च नः । युष्मदाऽऽलोकनाऽर्चाभि-श्चिररात्राय संप्रति ॥८॥ *श्री संभवनाथ-जिनस्तवः नमो भगवते तुभ्यं, विश्वनाथाय तायिने । तृतीयतीर्थनाथाय, सनाथाय महर्दिभिः ॥१॥ ज्ञानस्त्रिभिश्चतुर्भिश्वाऽ-तिशयैः सहजन्मभिः । जगद्विलक्षणोऽप्यष्ट-सहस्रस्फुटलक्षणः ॥२॥ सदैव हि प्रमत्तानां, प्रमादच्छेदकारणम् । इदं त्वजन्मकल्याणं, कल्याणायाऽद्य मादृशाम् ॥ ३ ॥ * जन्माऽभिषेकसमये शकेन्द्रसंदृब्धः ।
SR No.022310
Book TitleSwadhyay Dohanam
Original Sutra AuthorN/A
AuthorKanakvijay Muni
PublisherVijaydansuri Granthmala
Publication Year1940
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy