SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ त्रिष० पर्व -३ - सर्ग - १ ] 21 सकलापि श्लाघनीया, यामिनीयं जगत्पते ! । अकलंक तनुर्यस्या- मुद्गास्त्वं सुधाकरः 2 अमर्त्यलोकवन्मर्त्य - लोकोऽप्यस्त्वधुना प्रभो ! । 3 देवैस्त्वद्वंदना हेतो- रेहिरे या हिरापरैः देव ! त्वद्दर्शनसुधा--स्वादसंतुष्टचेतसाम् । पर्याप्तं जीर्णसुधयाऽ-तः परेण सुधांधसाम् भगवन् ! भरतक्षेत्र — सरोवरसरोरुह ! | भूयान्मधुव्रतस्येव त्वयि मे परमो लयः " १६ * श्री संभवनाथ - जिनस्तवः [ अध्याय-१ चतुर्ज्ञानधर ! चतु - यमधर्मप्रदर्शक ! | चतुर्गतिप्राणिगण- प्रीतिदायिञ्जय प्रभो ! * दीक्षास्वीकृत्यनन्तरं श्रीशक्रेण संदृन्धः । 11 8 11 11 4 11 ॥ ६ ॥ मानवा अपि ते धन्या, ये त्वां पश्यंति नित्यशः । त्वदर्शनोत्सवोऽधीश !, स्वाराज्यादतिरिच्यते ! ॥ ८ ॥ 116 11 ॥ १ ॥
SR No.022310
Book TitleSwadhyay Dohanam
Original Sutra AuthorN/A
AuthorKanakvijay Muni
PublisherVijaydansuri Granthmala
Publication Year1940
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy