SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ त्रिष० पर्व २-३ सर्ग -५-१] 19 [ अध्याय-१ राज्येऽपि न्यायनिष्ठस्य, न स्वो न च परस्तव । प्राप्तावसरमेतत्तेऽधुना, साम्यं किमुच्यते ॥ ६ ॥ वितर्कयामि भगवन् !, दानं यद् वार्षिकं तव । त्रैलोक्याऽभयदानोरु - नाटकस्याऽऽमुखं हि तत् ॥ ७ ॥ 11 धन्यास्ते विषया प्रामा, नगर्यः पत्तनानि च । मलयानिलवद्यानि, प्रीणयन् विहरिष्यसे १४ * अष्टापदस्थ - जिनस्तवः अपारघोरसंसार - पारावारतरी समाः । निर्वाणकारणीभूता, भगवंतः पुनीत नः स्याद्वादवादप्रासाद-प्रतिष्ठासूत्रधारताम् । नयप्रमाणैर्विद्भ्यो, युष्मभ्यमनिशं नमः आयोजनं गामिनीभि-र्वाणीसारणिभिर्भृशम् | अशेषजगदुद्यानाऽ-प्यायकेभ्यो नमोऽस्तु वः युष्मद्दर्शनतोऽस्माभिरपि सामान्यजीवितैः अवाप्तमाssपंचमार - जीवितव्यफलं परम् * सगरपुत्रजहनुनृपादिकृतः । ॥ ८ ॥ ॥ १ ॥ ॥ २ ॥ ॥ ३ ॥ 11 8 11
SR No.022310
Book TitleSwadhyay Dohanam
Original Sutra AuthorN/A
AuthorKanakvijay Muni
PublisherVijaydansuri Granthmala
Publication Year1940
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy