________________
त्रिष० पर्व २-३ सर्ग -५-१] 19
[ अध्याय-१
राज्येऽपि न्यायनिष्ठस्य, न स्वो न च परस्तव । प्राप्तावसरमेतत्तेऽधुना, साम्यं किमुच्यते
॥ ६ ॥
वितर्कयामि भगवन् !, दानं यद् वार्षिकं तव । त्रैलोक्याऽभयदानोरु - नाटकस्याऽऽमुखं हि तत् ॥ ७ ॥
11
धन्यास्ते विषया प्रामा, नगर्यः पत्तनानि च । मलयानिलवद्यानि, प्रीणयन् विहरिष्यसे
१४
* अष्टापदस्थ - जिनस्तवः अपारघोरसंसार - पारावारतरी समाः । निर्वाणकारणीभूता, भगवंतः पुनीत नः स्याद्वादवादप्रासाद-प्रतिष्ठासूत्रधारताम् । नयप्रमाणैर्विद्भ्यो, युष्मभ्यमनिशं नमः आयोजनं गामिनीभि-र्वाणीसारणिभिर्भृशम् |
अशेषजगदुद्यानाऽ-प्यायकेभ्यो नमोऽस्तु वः युष्मद्दर्शनतोऽस्माभिरपि सामान्यजीवितैः अवाप्तमाssपंचमार - जीवितव्यफलं परम् * सगरपुत्रजहनुनृपादिकृतः ।
॥ ८ ॥
॥ १ ॥
॥ २ ॥
॥ ३ ॥
11 8 11