SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ पिंडशुद्धयधिकारः ॥ ६॥ अथवाध्यात्मे चेतसि किमधः कर्मसहितत नेति सन्दिग्धमाहारं यदि गृहीयाच्छंकित जानीहि ॥ ४४ ॥ द्वितीयं म्रक्षितदोषमाह ससिणिद्वेण य देयं हत्थेण य भायणेण दव्वीए । एसो मक्खिददासो परिहरदव्वो सदा मुणिणा ॥४५॥ सस्निग्धेन च देयं हस्तेन च भाजनेन दर्व्या । एषः म्रक्षितदोषः परिहर्तव्यः सदा मुनिना ॥ ४५ ॥ सस्निग्धेन हस्तेन भाजनेन दर्या कटकेन यदेवं भक्तादिकं च यदि गृह्यते तदा म्रक्षितदोषो भवति । तस्मादेष प्रक्षितदोषः परिहर्तव्यो सुनिना सम्मूर्च्छनादिसूक्ष्मदोषदर्शनादिति ॥ ४५ ॥ निक्षिप्तदोषमाह - ३६५: सच्चिच पुढविआऊ ते ऊहरिदं च वीयतसजीवा । जं तेसिमुवरि ठविदं . णिक्खित्तं होदि छन्भेयं ॥ ४६ ॥
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy