________________
पिंडशुद्धयधिकारः ॥ ६॥
अथवाध्यात्मे चेतसि किमधः कर्मसहितत नेति सन्दिग्धमाहारं यदि गृहीयाच्छंकित जानीहि ॥ ४४ ॥ द्वितीयं म्रक्षितदोषमाह
ससिणिद्वेण य देयं हत्थेण य भायणेण दव्वीए ।
एसो मक्खिददासो
परिहरदव्वो सदा मुणिणा ॥४५॥
सस्निग्धेन च देयं हस्तेन च भाजनेन दर्व्या । एषः म्रक्षितदोषः परिहर्तव्यः सदा मुनिना ॥ ४५ ॥
सस्निग्धेन हस्तेन भाजनेन दर्या कटकेन यदेवं भक्तादिकं च यदि गृह्यते तदा म्रक्षितदोषो भवति । तस्मादेष प्रक्षितदोषः परिहर्तव्यो सुनिना सम्मूर्च्छनादिसूक्ष्मदोषदर्शनादिति ॥ ४५ ॥
निक्षिप्तदोषमाह
-
३६५:
सच्चिच पुढविआऊ
ते ऊहरिदं च वीयतसजीवा ।
जं तेसिमुवरि ठविदं .
णिक्खित्तं होदि छन्भेयं ॥ ४६ ॥