________________
३६६
मूलाचारसचित्ताः पृथिव्यप्तेजोहरितानि च वीजत्रसजीवाः । यतेषामुपरि स्थापितं निक्षिप्तं भवति षड्भेदं ॥४६॥
सचित्तपृथिव्यां सचित्ताप्सु सचित्ततेजसि हरितकाये. धु वीजकायेषु त्रसजीवेषु तेषूपरि यत्स्थापितमाहारादिकं तनिक्षिप्तं भवति षड्भेदं । अथवा सह चित्त नापासुकेन वर्तते इति सचिंत्त । सचित्तं च पृथिवीकायाश्चाफायाश्च तेज:कायाश्च हरितकायाश्च वीजकायाश्च त्रसजीवाश्च तेषामुपरि यनिक्षिप्तं सचित्तं तत् षड्भेदं भवति ज्ञातव्यं ॥ ४६॥
पिहितदोषमाहसचित्तेण व पिहिदं
अथवा अचिचगुरुगपिहिदं च। त छडिय ज देयं
पिहिदं तं होदि बोधयो॥ सचित्तेन वा पिहितं अथवा अचित्तगुरुकपिहितंच तं त्यक्त्वा यदेयं पिहितं तत् भवति बोद्धव्यं ॥४७॥ ____ सचित्तन पिहितमपासुकेन पिहितं । अथवाऽचित्तगुरुकपिहितं वा प्रासुकेण ( न ) गुरुकेण यद्वावृतं तत्यक्त्वा यद्देयमाहारादिक यदि गृह्यते पिहितं नाम दोषं भवति बोद्धव्यं ज्ञातव्यमिति ॥४७॥