SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ पंचाचाराधिकारः ॥५॥ २३१ आसादणं ण कुजा तेण किदं होदि बहुमाणं ॥ सूत्रार्थ जल्पयन् वाचयंश्वापि निर्जराहेतोः । आसादनां न कुर्यात् तेन कृतं भवति बहुमाना अगश्रुतादीनां सूत्रार्थ यथास्थितं तथैव जल्पन्नुच्चरन पाठयन वाचयंश्चापि प्रतिपादयंश्चाप्यन्यस्य निर्जराहेतोः कर्मक्षयनिमित्तं च प्राचार्यादीनां शास्त्रादीनामन्येषामपि आसादनं परिभवं न कुर्यादर्वितो न भवेत्तेन शास्त्रादीनां बहुमान पूजादिकं कृतं भवति । शास्त्रस्य गुरोरन्यस्य वा परिभवो न कर्तव्यः पूजावाचनादिकं च वक्तव्यमिति तात्पर्यार्थः॥ ८६ ॥ अनिन्हवस्वरूपं प्रतिपादयत्राह-- कुलवयसीलविहूणे सुत्चत्थं सम्मगागमिचाणं। कुलवयसीलमहल्ले णिण्हवदोसो दु जप्पंतो॥८६॥ कुलव्रतशीलविहीनाः सूत्रार्थं सम्यगवगम्य । कुलव्रतशीलमहतो निह्नवदोषस्तु जल्पंतः ॥८॥ कुलं गुरुसन्ततिः, व्रतानि हिंसादिविरतयः, शीलं व्रतपरिरक्षणाद्यनुष्ठानं तैविहीना म्लानाः कुलव्रतशीलविहीनाः ।।
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy